Declension table of vyomavat

Deva

NeuterSingularDualPlural
Nominativevyomavat vyomavantī vyomavatī vyomavanti
Vocativevyomavat vyomavantī vyomavatī vyomavanti
Accusativevyomavat vyomavantī vyomavatī vyomavanti
Instrumentalvyomavatā vyomavadbhyām vyomavadbhiḥ
Dativevyomavate vyomavadbhyām vyomavadbhyaḥ
Ablativevyomavataḥ vyomavadbhyām vyomavadbhyaḥ
Genitivevyomavataḥ vyomavatoḥ vyomavatām
Locativevyomavati vyomavatoḥ vyomavatsu

Adverb -vyomavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria