सुबन्तावली ?व्योमगमनी

Roma

स्त्रीएकद्विबहु
प्रथमाव्योमगमनी व्योमगमन्यौ व्योमगमन्यः
सम्बोधनम्व्योमगमनि व्योमगमन्यौ व्योमगमन्यः
द्वितीयाव्योमगमनीम् व्योमगमन्यौ व्योमगमनीः
तृतीयाव्योमगमन्या व्योमगमनीभ्याम् व्योमगमनीभिः
चतुर्थीव्योमगमन्यै व्योमगमनीभ्याम् व्योमगमनीभ्यः
पञ्चमीव्योमगमन्याः व्योमगमनीभ्याम् व्योमगमनीभ्यः
षष्ठीव्योमगमन्याः व्योमगमन्योः व्योमगमनीनाम्
सप्तमीव्योमगमन्याम् व्योमगमन्योः व्योमगमनीषु

समास व्योमगमनि व्योमगमनी

अव्यय ॰व्योमगमनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria