Declension table of ?vyoṣita

Deva

MasculineSingularDualPlural
Nominativevyoṣitaḥ vyoṣitau vyoṣitāḥ
Vocativevyoṣita vyoṣitau vyoṣitāḥ
Accusativevyoṣitam vyoṣitau vyoṣitān
Instrumentalvyoṣitena vyoṣitābhyām vyoṣitaiḥ vyoṣitebhiḥ
Dativevyoṣitāya vyoṣitābhyām vyoṣitebhyaḥ
Ablativevyoṣitāt vyoṣitābhyām vyoṣitebhyaḥ
Genitivevyoṣitasya vyoṣitayoḥ vyoṣitānām
Locativevyoṣite vyoṣitayoḥ vyoṣiteṣu

Compound vyoṣita -

Adverb -vyoṣitam -vyoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria