सुबन्तावली ?व्यञ्जकार्थ

Roma

पुमान्एकद्विबहु
प्रथमाव्यञ्जकार्थः व्यञ्जकार्थौ व्यञ्जकार्थाः
सम्बोधनम्व्यञ्जकार्थ व्यञ्जकार्थौ व्यञ्जकार्थाः
द्वितीयाव्यञ्जकार्थम् व्यञ्जकार्थौ व्यञ्जकार्थान्
तृतीयाव्यञ्जकार्थेन व्यञ्जकार्थाभ्याम् व्यञ्जकार्थैः व्यञ्जकार्थेभिः
चतुर्थीव्यञ्जकार्थाय व्यञ्जकार्थाभ्याम् व्यञ्जकार्थेभ्यः
पञ्चमीव्यञ्जकार्थात् व्यञ्जकार्थाभ्याम् व्यञ्जकार्थेभ्यः
षष्ठीव्यञ्जकार्थस्य व्यञ्जकार्थयोः व्यञ्जकार्थानाम्
सप्तमीव्यञ्जकार्थे व्यञ्जकार्थयोः व्यञ्जकार्थेषु

समास व्यञ्जकार्थ

अव्यय ॰व्यञ्जकार्थम् ॰व्यञ्जकार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria