सुबन्तावली ?व्यवकिरणा

Roma

स्त्रीएकद्विबहु
प्रथमाव्यवकिरणा व्यवकिरणे व्यवकिरणाः
सम्बोधनम्व्यवकिरणे व्यवकिरणे व्यवकिरणाः
द्वितीयाव्यवकिरणाम् व्यवकिरणे व्यवकिरणाः
तृतीयाव्यवकिरणया व्यवकिरणाभ्याम् व्यवकिरणाभिः
चतुर्थीव्यवकिरणायै व्यवकिरणाभ्याम् व्यवकिरणाभ्यः
पञ्चमीव्यवकिरणायाः व्यवकिरणाभ्याम् व्यवकिरणाभ्यः
षष्ठीव्यवकिरणायाः व्यवकिरणयोः व्यवकिरणानाम्
सप्तमीव्यवकिरणायाम् व्यवकिरणयोः व्यवकिरणासु

अव्यय ॰व्यवकिरणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria