Declension table of vyavahārika

Deva

MasculineSingularDualPlural
Nominativevyavahārikaḥ vyavahārikau vyavahārikāḥ
Vocativevyavahārika vyavahārikau vyavahārikāḥ
Accusativevyavahārikam vyavahārikau vyavahārikān
Instrumentalvyavahārikeṇa vyavahārikābhyām vyavahārikaiḥ vyavahārikebhiḥ
Dativevyavahārikāya vyavahārikābhyām vyavahārikebhyaḥ
Ablativevyavahārikāt vyavahārikābhyām vyavahārikebhyaḥ
Genitivevyavahārikasya vyavahārikayoḥ vyavahārikāṇām
Locativevyavahārike vyavahārikayoḥ vyavahārikeṣu

Compound vyavahārika -

Adverb -vyavahārikam -vyavahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria