Declension table of ?vyavahāravatī

Deva

FeminineSingularDualPlural
Nominativevyavahāravatī vyavahāravatyau vyavahāravatyaḥ
Vocativevyavahāravati vyavahāravatyau vyavahāravatyaḥ
Accusativevyavahāravatīm vyavahāravatyau vyavahāravatīḥ
Instrumentalvyavahāravatyā vyavahāravatībhyām vyavahāravatībhiḥ
Dativevyavahāravatyai vyavahāravatībhyām vyavahāravatībhyaḥ
Ablativevyavahāravatyāḥ vyavahāravatībhyām vyavahāravatībhyaḥ
Genitivevyavahāravatyāḥ vyavahāravatyoḥ vyavahāravatīnām
Locativevyavahāravatyām vyavahāravatyoḥ vyavahāravatīṣu

Compound vyavahāravati - vyavahāravatī -

Adverb -vyavahāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria