सुबन्तावली ?व्यवधानवत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यवधानवान् व्यवधानवन्तौ व्यवधानवन्तः
सम्बोधनम्व्यवधानवन् व्यवधानवन्तौ व्यवधानवन्तः
द्वितीयाव्यवधानवन्तम् व्यवधानवन्तौ व्यवधानवतः
तृतीयाव्यवधानवता व्यवधानवद्भ्याम् व्यवधानवद्भिः
चतुर्थीव्यवधानवते व्यवधानवद्भ्याम् व्यवधानवद्भ्यः
पञ्चमीव्यवधानवतः व्यवधानवद्भ्याम् व्यवधानवद्भ्यः
षष्ठीव्यवधानवतः व्यवधानवतोः व्यवधानवताम्
सप्तमीव्यवधानवति व्यवधानवतोः व्यवधानवत्सु

समास व्यवधानवत्

अव्यय ॰व्यवधानवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria