Declension table of vyatyastapada

Deva

NeuterSingularDualPlural
Nominativevyatyastapadam vyatyastapade vyatyastapadāni
Vocativevyatyastapada vyatyastapade vyatyastapadāni
Accusativevyatyastapadam vyatyastapade vyatyastapadāni
Instrumentalvyatyastapadena vyatyastapadābhyām vyatyastapadaiḥ
Dativevyatyastapadāya vyatyastapadābhyām vyatyastapadebhyaḥ
Ablativevyatyastapadāt vyatyastapadābhyām vyatyastapadebhyaḥ
Genitivevyatyastapadasya vyatyastapadayoḥ vyatyastapadānām
Locativevyatyastapade vyatyastapadayoḥ vyatyastapadeṣu

Compound vyatyastapada -

Adverb -vyatyastapadam -vyatyastapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria