Declension table of vyatyastabhuja

Deva

NeuterSingularDualPlural
Nominativevyatyastabhujam vyatyastabhuje vyatyastabhujāni
Vocativevyatyastabhuja vyatyastabhuje vyatyastabhujāni
Accusativevyatyastabhujam vyatyastabhuje vyatyastabhujāni
Instrumentalvyatyastabhujena vyatyastabhujābhyām vyatyastabhujaiḥ
Dativevyatyastabhujāya vyatyastabhujābhyām vyatyastabhujebhyaḥ
Ablativevyatyastabhujāt vyatyastabhujābhyām vyatyastabhujebhyaḥ
Genitivevyatyastabhujasya vyatyastabhujayoḥ vyatyastabhujānām
Locativevyatyastabhuje vyatyastabhujayoḥ vyatyastabhujeṣu

Compound vyatyastabhuja -

Adverb -vyatyastabhujam -vyatyastabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria