Declension table of ?vyathyamāna

Deva

NeuterSingularDualPlural
Nominativevyathyamānam vyathyamāne vyathyamānāni
Vocativevyathyamāna vyathyamāne vyathyamānāni
Accusativevyathyamānam vyathyamāne vyathyamānāni
Instrumentalvyathyamānena vyathyamānābhyām vyathyamānaiḥ
Dativevyathyamānāya vyathyamānābhyām vyathyamānebhyaḥ
Ablativevyathyamānāt vyathyamānābhyām vyathyamānebhyaḥ
Genitivevyathyamānasya vyathyamānayoḥ vyathyamānānām
Locativevyathyamāne vyathyamānayoḥ vyathyamāneṣu

Compound vyathyamāna -

Adverb -vyathyamānam -vyathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria