Declension table of ?vyathitavatī

Deva

FeminineSingularDualPlural
Nominativevyathitavatī vyathitavatyau vyathitavatyaḥ
Vocativevyathitavati vyathitavatyau vyathitavatyaḥ
Accusativevyathitavatīm vyathitavatyau vyathitavatīḥ
Instrumentalvyathitavatyā vyathitavatībhyām vyathitavatībhiḥ
Dativevyathitavatyai vyathitavatībhyām vyathitavatībhyaḥ
Ablativevyathitavatyāḥ vyathitavatībhyām vyathitavatībhyaḥ
Genitivevyathitavatyāḥ vyathitavatyoḥ vyathitavatīnām
Locativevyathitavatyām vyathitavatyoḥ vyathitavatīṣu

Compound vyathitavati - vyathitavatī -

Adverb -vyathitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria