Declension table of ?vyathitavat

Deva

NeuterSingularDualPlural
Nominativevyathitavat vyathitavantī vyathitavatī vyathitavanti
Vocativevyathitavat vyathitavantī vyathitavatī vyathitavanti
Accusativevyathitavat vyathitavantī vyathitavatī vyathitavanti
Instrumentalvyathitavatā vyathitavadbhyām vyathitavadbhiḥ
Dativevyathitavate vyathitavadbhyām vyathitavadbhyaḥ
Ablativevyathitavataḥ vyathitavadbhyām vyathitavadbhyaḥ
Genitivevyathitavataḥ vyathitavatoḥ vyathitavatām
Locativevyathitavati vyathitavatoḥ vyathitavatsu

Adverb -vyathitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria