Declension table of ?vyathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyathiṣyamāṇā vyathiṣyamāṇe vyathiṣyamāṇāḥ
Vocativevyathiṣyamāṇe vyathiṣyamāṇe vyathiṣyamāṇāḥ
Accusativevyathiṣyamāṇām vyathiṣyamāṇe vyathiṣyamāṇāḥ
Instrumentalvyathiṣyamāṇayā vyathiṣyamāṇābhyām vyathiṣyamāṇābhiḥ
Dativevyathiṣyamāṇāyai vyathiṣyamāṇābhyām vyathiṣyamāṇābhyaḥ
Ablativevyathiṣyamāṇāyāḥ vyathiṣyamāṇābhyām vyathiṣyamāṇābhyaḥ
Genitivevyathiṣyamāṇāyāḥ vyathiṣyamāṇayoḥ vyathiṣyamāṇānām
Locativevyathiṣyamāṇāyām vyathiṣyamāṇayoḥ vyathiṣyamāṇāsu

Adverb -vyathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria