Declension table of ?vyathayat

Deva

NeuterSingularDualPlural
Nominativevyathayat vyathayantī vyathayatī vyathayanti
Vocativevyathayat vyathayantī vyathayatī vyathayanti
Accusativevyathayat vyathayantī vyathayatī vyathayanti
Instrumentalvyathayatā vyathayadbhyām vyathayadbhiḥ
Dativevyathayate vyathayadbhyām vyathayadbhyaḥ
Ablativevyathayataḥ vyathayadbhyām vyathayadbhyaḥ
Genitivevyathayataḥ vyathayatoḥ vyathayatām
Locativevyathayati vyathayatoḥ vyathayatsu

Adverb -vyathayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria