Declension table of ?vyathayamāna

Deva

NeuterSingularDualPlural
Nominativevyathayamānam vyathayamāne vyathayamānāni
Vocativevyathayamāna vyathayamāne vyathayamānāni
Accusativevyathayamānam vyathayamāne vyathayamānāni
Instrumentalvyathayamānena vyathayamānābhyām vyathayamānaiḥ
Dativevyathayamānāya vyathayamānābhyām vyathayamānebhyaḥ
Ablativevyathayamānāt vyathayamānābhyām vyathayamānebhyaḥ
Genitivevyathayamānasya vyathayamānayoḥ vyathayamānānām
Locativevyathayamāne vyathayamānayoḥ vyathayamāneṣu

Compound vyathayamāna -

Adverb -vyathayamānam -vyathayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria