सुबन्तावली ?व्यस्तरात्रिन्दिवा

Roma

स्त्रीएकद्विबहु
प्रथमाव्यस्तरात्रिन्दिवा व्यस्तरात्रिन्दिवे व्यस्तरात्रिन्दिवाः
सम्बोधनम्व्यस्तरात्रिन्दिवे व्यस्तरात्रिन्दिवे व्यस्तरात्रिन्दिवाः
द्वितीयाव्यस्तरात्रिन्दिवाम् व्यस्तरात्रिन्दिवे व्यस्तरात्रिन्दिवाः
तृतीयाव्यस्तरात्रिन्दिवया व्यस्तरात्रिन्दिवाभ्याम् व्यस्तरात्रिन्दिवाभिः
चतुर्थीव्यस्तरात्रिन्दिवायै व्यस्तरात्रिन्दिवाभ्याम् व्यस्तरात्रिन्दिवाभ्यः
पञ्चमीव्यस्तरात्रिन्दिवायाः व्यस्तरात्रिन्दिवाभ्याम् व्यस्तरात्रिन्दिवाभ्यः
षष्ठीव्यस्तरात्रिन्दिवायाः व्यस्तरात्रिन्दिवयोः व्यस्तरात्रिन्दिवानाम्
सप्तमीव्यस्तरात्रिन्दिवायाम् व्यस्तरात्रिन्दिवयोः व्यस्तरात्रिन्दिवासु

अव्यय ॰व्यस्तरात्रिन्दिवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria