सुबन्तावली ?व्यसनात्यय

Roma

पुमान्एकद्विबहु
प्रथमाव्यसनात्ययः व्यसनात्ययौ व्यसनात्ययाः
सम्बोधनम्व्यसनात्यय व्यसनात्ययौ व्यसनात्ययाः
द्वितीयाव्यसनात्ययम् व्यसनात्ययौ व्यसनात्ययान्
तृतीयाव्यसनात्ययेन व्यसनात्ययाभ्याम् व्यसनात्ययैः व्यसनात्ययेभिः
चतुर्थीव्यसनात्ययाय व्यसनात्ययाभ्याम् व्यसनात्ययेभ्यः
पञ्चमीव्यसनात्ययात् व्यसनात्ययाभ्याम् व्यसनात्ययेभ्यः
षष्ठीव्यसनात्ययस्य व्यसनात्यययोः व्यसनात्ययानाम्
सप्तमीव्यसनात्यये व्यसनात्यययोः व्यसनात्ययेषु

समास व्यसनात्यय

अव्यय ॰व्यसनात्ययम् ॰व्यसनात्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria