सुबन्तावली ?व्यपेतमदमत्सर

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यपेतमदमत्सरम् व्यपेतमदमत्सरे व्यपेतमदमत्सराणि
सम्बोधनम्व्यपेतमदमत्सर व्यपेतमदमत्सरे व्यपेतमदमत्सराणि
द्वितीयाव्यपेतमदमत्सरम् व्यपेतमदमत्सरे व्यपेतमदमत्सराणि
तृतीयाव्यपेतमदमत्सरेण व्यपेतमदमत्सराभ्याम् व्यपेतमदमत्सरैः
चतुर्थीव्यपेतमदमत्सराय व्यपेतमदमत्सराभ्याम् व्यपेतमदमत्सरेभ्यः
पञ्चमीव्यपेतमदमत्सरात् व्यपेतमदमत्सराभ्याम् व्यपेतमदमत्सरेभ्यः
षष्ठीव्यपेतमदमत्सरस्य व्यपेतमदमत्सरयोः व्यपेतमदमत्सराणाम्
सप्तमीव्यपेतमदमत्सरे व्यपेतमदमत्सरयोः व्यपेतमदमत्सरेषु

समास व्यपेतमदमत्सर

अव्यय ॰व्यपेतमदमत्सरम् ॰व्यपेतमदमत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria