सुबन्तावली ?व्यपेतधैर्य

Roma

पुमान्एकद्विबहु
प्रथमाव्यपेतधैर्यः व्यपेतधैर्यौ व्यपेतधैर्याः
सम्बोधनम्व्यपेतधैर्य व्यपेतधैर्यौ व्यपेतधैर्याः
द्वितीयाव्यपेतधैर्यम् व्यपेतधैर्यौ व्यपेतधैर्यान्
तृतीयाव्यपेतधैर्येण व्यपेतधैर्याभ्याम् व्यपेतधैर्यैः व्यपेतधैर्येभिः
चतुर्थीव्यपेतधैर्याय व्यपेतधैर्याभ्याम् व्यपेतधैर्येभ्यः
पञ्चमीव्यपेतधैर्यात् व्यपेतधैर्याभ्याम् व्यपेतधैर्येभ्यः
षष्ठीव्यपेतधैर्यस्य व्यपेतधैर्ययोः व्यपेतधैर्याणाम्
सप्तमीव्यपेतधैर्ये व्यपेतधैर्ययोः व्यपेतधैर्येषु

समास व्यपेतधैर्य

अव्यय ॰व्यपेतधैर्यम् ॰व्यपेतधैर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria