Declension table of ?vyapayiṣyat

Deva

NeuterSingularDualPlural
Nominativevyapayiṣyat vyapayiṣyantī vyapayiṣyatī vyapayiṣyanti
Vocativevyapayiṣyat vyapayiṣyantī vyapayiṣyatī vyapayiṣyanti
Accusativevyapayiṣyat vyapayiṣyantī vyapayiṣyatī vyapayiṣyanti
Instrumentalvyapayiṣyatā vyapayiṣyadbhyām vyapayiṣyadbhiḥ
Dativevyapayiṣyate vyapayiṣyadbhyām vyapayiṣyadbhyaḥ
Ablativevyapayiṣyataḥ vyapayiṣyadbhyām vyapayiṣyadbhyaḥ
Genitivevyapayiṣyataḥ vyapayiṣyatoḥ vyapayiṣyatām
Locativevyapayiṣyati vyapayiṣyatoḥ vyapayiṣyatsu

Adverb -vyapayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria