Declension table of ?vyapayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevyapayiṣyamāṇam vyapayiṣyamāṇe vyapayiṣyamāṇāni
Vocativevyapayiṣyamāṇa vyapayiṣyamāṇe vyapayiṣyamāṇāni
Accusativevyapayiṣyamāṇam vyapayiṣyamāṇe vyapayiṣyamāṇāni
Instrumentalvyapayiṣyamāṇena vyapayiṣyamāṇābhyām vyapayiṣyamāṇaiḥ
Dativevyapayiṣyamāṇāya vyapayiṣyamāṇābhyām vyapayiṣyamāṇebhyaḥ
Ablativevyapayiṣyamāṇāt vyapayiṣyamāṇābhyām vyapayiṣyamāṇebhyaḥ
Genitivevyapayiṣyamāṇasya vyapayiṣyamāṇayoḥ vyapayiṣyamāṇānām
Locativevyapayiṣyamāṇe vyapayiṣyamāṇayoḥ vyapayiṣyamāṇeṣu

Compound vyapayiṣyamāṇa -

Adverb -vyapayiṣyamāṇam -vyapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria