सुबन्तावली ?व्यपदेशवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यपदेशवत् व्यपदेशवन्ती व्यपदेशवती व्यपदेशवन्ति
सम्बोधनम्व्यपदेशवत् व्यपदेशवन्ती व्यपदेशवती व्यपदेशवन्ति
द्वितीयाव्यपदेशवत् व्यपदेशवन्ती व्यपदेशवती व्यपदेशवन्ति
तृतीयाव्यपदेशवता व्यपदेशवद्भ्याम् व्यपदेशवद्भिः
चतुर्थीव्यपदेशवते व्यपदेशवद्भ्याम् व्यपदेशवद्भ्यः
पञ्चमीव्यपदेशवतः व्यपदेशवद्भ्याम् व्यपदेशवद्भ्यः
षष्ठीव्यपदेशवतः व्यपदेशवतोः व्यपदेशवताम्
सप्तमीव्यपदेशवति व्यपदेशवतोः व्यपदेशवत्सु

अव्यय ॰व्यपदेशवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria