Declension table of vyabhicarita

Deva

NeuterSingularDualPlural
Nominativevyabhicaritam vyabhicarite vyabhicaritāni
Vocativevyabhicarita vyabhicarite vyabhicaritāni
Accusativevyabhicaritam vyabhicarite vyabhicaritāni
Instrumentalvyabhicaritena vyabhicaritābhyām vyabhicaritaiḥ
Dativevyabhicaritāya vyabhicaritābhyām vyabhicaritebhyaḥ
Ablativevyabhicaritāt vyabhicaritābhyām vyabhicaritebhyaḥ
Genitivevyabhicaritasya vyabhicaritayoḥ vyabhicaritānām
Locativevyabhicarite vyabhicaritayoḥ vyabhicariteṣu

Compound vyabhicarita -

Adverb -vyabhicaritam -vyabhicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria