सुबन्तावली ?व्यभिचारविवर्जित

Roma

पुमान्एकद्विबहु
प्रथमाव्यभिचारविवर्जितः व्यभिचारविवर्जितौ व्यभिचारविवर्जिताः
सम्बोधनम्व्यभिचारविवर्जित व्यभिचारविवर्जितौ व्यभिचारविवर्जिताः
द्वितीयाव्यभिचारविवर्जितम् व्यभिचारविवर्जितौ व्यभिचारविवर्जितान्
तृतीयाव्यभिचारविवर्जितेन व्यभिचारविवर्जिताभ्याम् व्यभिचारविवर्जितैः व्यभिचारविवर्जितेभिः
चतुर्थीव्यभिचारविवर्जिताय व्यभिचारविवर्जिताभ्याम् व्यभिचारविवर्जितेभ्यः
पञ्चमीव्यभिचारविवर्जितात् व्यभिचारविवर्जिताभ्याम् व्यभिचारविवर्जितेभ्यः
षष्ठीव्यभिचारविवर्जितस्य व्यभिचारविवर्जितयोः व्यभिचारविवर्जितानाम्
सप्तमीव्यभिचारविवर्जिते व्यभिचारविवर्जितयोः व्यभिचारविवर्जितेषु

समास व्यभिचारविवर्जित

अव्यय ॰व्यभिचारविवर्जितम् ॰व्यभिचारविवर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria