Declension table of vyāyata

Deva

MasculineSingularDualPlural
Nominativevyāyataḥ vyāyatau vyāyatāḥ
Vocativevyāyata vyāyatau vyāyatāḥ
Accusativevyāyatam vyāyatau vyāyatān
Instrumentalvyāyatena vyāyatābhyām vyāyataiḥ vyāyatebhiḥ
Dativevyāyatāya vyāyatābhyām vyāyatebhyaḥ
Ablativevyāyatāt vyāyatābhyām vyāyatebhyaḥ
Genitivevyāyatasya vyāyatayoḥ vyāyatānām
Locativevyāyate vyāyatayoḥ vyāyateṣu

Compound vyāyata -

Adverb -vyāyatam -vyāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria