Declension table of vyāvahārika

Deva

NeuterSingularDualPlural
Nominativevyāvahārikam vyāvahārike vyāvahārikāṇi
Vocativevyāvahārika vyāvahārike vyāvahārikāṇi
Accusativevyāvahārikam vyāvahārike vyāvahārikāṇi
Instrumentalvyāvahārikeṇa vyāvahārikābhyām vyāvahārikaiḥ
Dativevyāvahārikāya vyāvahārikābhyām vyāvahārikebhyaḥ
Ablativevyāvahārikāt vyāvahārikābhyām vyāvahārikebhyaḥ
Genitivevyāvahārikasya vyāvahārikayoḥ vyāvahārikāṇām
Locativevyāvahārike vyāvahārikayoḥ vyāvahārikeṣu

Compound vyāvahārika -

Adverb -vyāvahārikam -vyāvahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria