सुबन्तावली व्याप्यव्यापकभाव

Roma

पुमान्एकद्विबहु
प्रथमाव्याप्यव्यापकभावः व्याप्यव्यापकभावौ व्याप्यव्यापकभावाः
सम्बोधनम्व्याप्यव्यापकभाव व्याप्यव्यापकभावौ व्याप्यव्यापकभावाः
द्वितीयाव्याप्यव्यापकभावम् व्याप्यव्यापकभावौ व्याप्यव्यापकभावान्
तृतीयाव्याप्यव्यापकभावेन व्याप्यव्यापकभावाभ्याम् व्याप्यव्यापकभावैः व्याप्यव्यापकभावेभिः
चतुर्थीव्याप्यव्यापकभावाय व्याप्यव्यापकभावाभ्याम् व्याप्यव्यापकभावेभ्यः
पञ्चमीव्याप्यव्यापकभावात् व्याप्यव्यापकभावाभ्याम् व्याप्यव्यापकभावेभ्यः
षष्ठीव्याप्यव्यापकभावस्य व्याप्यव्यापकभावयोः व्याप्यव्यापकभावानाम्
सप्तमीव्याप्यव्यापकभावे व्याप्यव्यापकभावयोः व्याप्यव्यापकभावेषु

समास व्याप्यव्यापकभाव

अव्यय ॰व्याप्यव्यापकभावम् ॰व्याप्यव्यापकभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria