सुबन्तावली ?व्याप्त्यनुगमवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमाव्याप्त्यनुगमवादार्थः व्याप्त्यनुगमवादार्थौ व्याप्त्यनुगमवादार्थाः
सम्बोधनम्व्याप्त्यनुगमवादार्थ व्याप्त्यनुगमवादार्थौ व्याप्त्यनुगमवादार्थाः
द्वितीयाव्याप्त्यनुगमवादार्थम् व्याप्त्यनुगमवादार्थौ व्याप्त्यनुगमवादार्थान्
तृतीयाव्याप्त्यनुगमवादार्थेन व्याप्त्यनुगमवादार्थाभ्याम् व्याप्त्यनुगमवादार्थैः व्याप्त्यनुगमवादार्थेभिः
चतुर्थीव्याप्त्यनुगमवादार्थाय व्याप्त्यनुगमवादार्थाभ्याम् व्याप्त्यनुगमवादार्थेभ्यः
पञ्चमीव्याप्त्यनुगमवादार्थात् व्याप्त्यनुगमवादार्थाभ्याम् व्याप्त्यनुगमवादार्थेभ्यः
षष्ठीव्याप्त्यनुगमवादार्थस्य व्याप्त्यनुगमवादार्थयोः व्याप्त्यनुगमवादार्थानाम्
सप्तमीव्याप्त्यनुगमवादार्थे व्याप्त्यनुगमवादार्थयोः व्याप्त्यनुगमवादार्थेषु

समास व्याप्त्यनुगमवादार्थ

अव्यय ॰व्याप्त्यनुगमवादार्थम् ॰व्याप्त्यनुगमवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria