Declension table of vyāptipañcaka

Deva

MasculineSingularDualPlural
Nominativevyāptipañcakaḥ vyāptipañcakau vyāptipañcakāḥ
Vocativevyāptipañcaka vyāptipañcakau vyāptipañcakāḥ
Accusativevyāptipañcakam vyāptipañcakau vyāptipañcakān
Instrumentalvyāptipañcakena vyāptipañcakābhyām vyāptipañcakaiḥ vyāptipañcakebhiḥ
Dativevyāptipañcakāya vyāptipañcakābhyām vyāptipañcakebhyaḥ
Ablativevyāptipañcakāt vyāptipañcakābhyām vyāptipañcakebhyaḥ
Genitivevyāptipañcakasya vyāptipañcakayoḥ vyāptipañcakānām
Locativevyāptipañcake vyāptipañcakayoḥ vyāptipañcakeṣu

Compound vyāptipañcaka -

Adverb -vyāptipañcakam -vyāptipañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria