सुबन्तावली ?व्यापन्नचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाव्यापन्नचित्ता व्यापन्नचित्ते व्यापन्नचित्ताः
सम्बोधनम्व्यापन्नचित्ते व्यापन्नचित्ते व्यापन्नचित्ताः
द्वितीयाव्यापन्नचित्ताम् व्यापन्नचित्ते व्यापन्नचित्ताः
तृतीयाव्यापन्नचित्तया व्यापन्नचित्ताभ्याम् व्यापन्नचित्ताभिः
चतुर्थीव्यापन्नचित्तायै व्यापन्नचित्ताभ्याम् व्यापन्नचित्ताभ्यः
पञ्चमीव्यापन्नचित्तायाः व्यापन्नचित्ताभ्याम् व्यापन्नचित्ताभ्यः
षष्ठीव्यापन्नचित्तायाः व्यापन्नचित्तयोः व्यापन्नचित्तानाम्
सप्तमीव्यापन्नचित्तायाम् व्यापन्नचित्तयोः व्यापन्नचित्तासु

अव्यय ॰व्यापन्नचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria