सुबन्तावली ?व्यालोलकुन्तलकलापवता

Roma

स्त्रीएकद्विबहु
प्रथमाव्यालोलकुन्तलकलापवता व्यालोलकुन्तलकलापवते व्यालोलकुन्तलकलापवताः
सम्बोधनम्व्यालोलकुन्तलकलापवते व्यालोलकुन्तलकलापवते व्यालोलकुन्तलकलापवताः
द्वितीयाव्यालोलकुन्तलकलापवताम् व्यालोलकुन्तलकलापवते व्यालोलकुन्तलकलापवताः
तृतीयाव्यालोलकुन्तलकलापवतया व्यालोलकुन्तलकलापवताभ्याम् व्यालोलकुन्तलकलापवताभिः
चतुर्थीव्यालोलकुन्तलकलापवतायै व्यालोलकुन्तलकलापवताभ्याम् व्यालोलकुन्तलकलापवताभ्यः
पञ्चमीव्यालोलकुन्तलकलापवतायाः व्यालोलकुन्तलकलापवताभ्याम् व्यालोलकुन्तलकलापवताभ्यः
षष्ठीव्यालोलकुन्तलकलापवतायाः व्यालोलकुन्तलकलापवतयोः व्यालोलकुन्तलकलापवतानाम्
सप्तमीव्यालोलकुन्तलकलापवतायाम् व्यालोलकुन्तलकलापवतयोः व्यालोलकुन्तलकलापवतासु

अव्यय ॰व्यालोलकुन्तलकलापवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria