सुबन्तावली ?व्याकीर्णार्चिषा

Roma

स्त्रीएकद्विबहु
प्रथमाव्याकीर्णार्चिषा व्याकीर्णार्चिषे व्याकीर्णार्चिषाः
सम्बोधनम्व्याकीर्णार्चिषे व्याकीर्णार्चिषे व्याकीर्णार्चिषाः
द्वितीयाव्याकीर्णार्चिषाम् व्याकीर्णार्चिषे व्याकीर्णार्चिषाः
तृतीयाव्याकीर्णार्चिषया व्याकीर्णार्चिषाभ्याम् व्याकीर्णार्चिषाभिः
चतुर्थीव्याकीर्णार्चिषायै व्याकीर्णार्चिषाभ्याम् व्याकीर्णार्चिषाभ्यः
पञ्चमीव्याकीर्णार्चिषायाः व्याकीर्णार्चिषाभ्याम् व्याकीर्णार्चिषाभ्यः
षष्ठीव्याकीर्णार्चिषायाः व्याकीर्णार्चिषयोः व्याकीर्णार्चिषाणाम्
सप्तमीव्याकीर्णार्चिषायाम् व्याकीर्णार्चिषयोः व्याकीर्णार्चिषासु

अव्यय ॰व्याकीर्णार्चिषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria