Declension table of vyājasupta

Deva

NeuterSingularDualPlural
Nominativevyājasuptam vyājasupte vyājasuptāni
Vocativevyājasupta vyājasupte vyājasuptāni
Accusativevyājasuptam vyājasupte vyājasuptāni
Instrumentalvyājasuptena vyājasuptābhyām vyājasuptaiḥ
Dativevyājasuptāya vyājasuptābhyām vyājasuptebhyaḥ
Ablativevyājasuptāt vyājasuptābhyām vyājasuptebhyaḥ
Genitivevyājasuptasya vyājasuptayoḥ vyājasuptānām
Locativevyājasupte vyājasuptayoḥ vyājasupteṣu

Compound vyājasupta -

Adverb -vyājasuptam -vyājasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria