सुबन्तावली ?व्याघ्रप्रतीका

Roma

स्त्रीएकद्विबहु
प्रथमाव्याघ्रप्रतीका व्याघ्रप्रतीके व्याघ्रप्रतीकाः
सम्बोधनम्व्याघ्रप्रतीके व्याघ्रप्रतीके व्याघ्रप्रतीकाः
द्वितीयाव्याघ्रप्रतीकाम् व्याघ्रप्रतीके व्याघ्रप्रतीकाः
तृतीयाव्याघ्रप्रतीकया व्याघ्रप्रतीकाभ्याम् व्याघ्रप्रतीकाभिः
चतुर्थीव्याघ्रप्रतीकायै व्याघ्रप्रतीकाभ्याम् व्याघ्रप्रतीकाभ्यः
पञ्चमीव्याघ्रप्रतीकायाः व्याघ्रप्रतीकाभ्याम् व्याघ्रप्रतीकाभ्यः
षष्ठीव्याघ्रप्रतीकायाः व्याघ्रप्रतीकयोः व्याघ्रप्रतीकानाम्
सप्तमीव्याघ्रप्रतीकायाम् व्याघ्रप्रतीकयोः व्याघ्रप्रतीकासु

अव्यय ॰व्याघ्रप्रतीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria