सुबन्तावली ?व्याघ्रदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रदंष्ट्रः व्याघ्रदंष्ट्रौ व्याघ्रदंष्ट्राः
सम्बोधनम्व्याघ्रदंष्ट्र व्याघ्रदंष्ट्रौ व्याघ्रदंष्ट्राः
द्वितीयाव्याघ्रदंष्ट्रम् व्याघ्रदंष्ट्रौ व्याघ्रदंष्ट्रान्
तृतीयाव्याघ्रदंष्ट्रेण व्याघ्रदंष्ट्राभ्याम् व्याघ्रदंष्ट्रैः व्याघ्रदंष्ट्रेभिः
चतुर्थीव्याघ्रदंष्ट्राय व्याघ्रदंष्ट्राभ्याम् व्याघ्रदंष्ट्रेभ्यः
पञ्चमीव्याघ्रदंष्ट्रात् व्याघ्रदंष्ट्राभ्याम् व्याघ्रदंष्ट्रेभ्यः
षष्ठीव्याघ्रदंष्ट्रस्य व्याघ्रदंष्ट्रयोः व्याघ्रदंष्ट्राणाम्
सप्तमीव्याघ्रदंष्ट्रे व्याघ्रदंष्ट्रयोः व्याघ्रदंष्ट्रेषु

समास व्याघ्रदंष्ट्र

अव्यय ॰व्याघ्रदंष्ट्रम् ॰व्याघ्रदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria