सुबन्तावली ?व्याघ्राक्ष

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्राक्षः व्याघ्राक्षौ व्याघ्राक्षाः
सम्बोधनम्व्याघ्राक्ष व्याघ्राक्षौ व्याघ्राक्षाः
द्वितीयाव्याघ्राक्षम् व्याघ्राक्षौ व्याघ्राक्षान्
तृतीयाव्याघ्राक्षेण व्याघ्राक्षाभ्याम् व्याघ्राक्षैः व्याघ्राक्षेभिः
चतुर्थीव्याघ्राक्षाय व्याघ्राक्षाभ्याम् व्याघ्राक्षेभ्यः
पञ्चमीव्याघ्राक्षात् व्याघ्राक्षाभ्याम् व्याघ्राक्षेभ्यः
षष्ठीव्याघ्राक्षस्य व्याघ्राक्षयोः व्याघ्राक्षाणाम्
सप्तमीव्याघ्राक्षे व्याघ्राक्षयोः व्याघ्राक्षेषु

समास व्याघ्राक्ष

अव्यय ॰व्याघ्राक्षम् ॰व्याघ्राक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria