Declension table of vyādhapataṅga

Deva

MasculineSingularDualPlural
Nominativevyādhapataṅgaḥ vyādhapataṅgau vyādhapataṅgāḥ
Vocativevyādhapataṅga vyādhapataṅgau vyādhapataṅgāḥ
Accusativevyādhapataṅgam vyādhapataṅgau vyādhapataṅgān
Instrumentalvyādhapataṅgena vyādhapataṅgābhyām vyādhapataṅgaiḥ vyādhapataṅgebhiḥ
Dativevyādhapataṅgāya vyādhapataṅgābhyām vyādhapataṅgebhyaḥ
Ablativevyādhapataṅgāt vyādhapataṅgābhyām vyādhapataṅgebhyaḥ
Genitivevyādhapataṅgasya vyādhapataṅgayoḥ vyādhapataṅgānām
Locativevyādhapataṅge vyādhapataṅgayoḥ vyādhapataṅgeṣu

Compound vyādhapataṅga -

Adverb -vyādhapataṅgam -vyādhapataṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria