Declension table of ?vrūṣṭavat

Deva

NeuterSingularDualPlural
Nominativevrūṣṭavat vrūṣṭavantī vrūṣṭavatī vrūṣṭavanti
Vocativevrūṣṭavat vrūṣṭavantī vrūṣṭavatī vrūṣṭavanti
Accusativevrūṣṭavat vrūṣṭavantī vrūṣṭavatī vrūṣṭavanti
Instrumentalvrūṣṭavatā vrūṣṭavadbhyām vrūṣṭavadbhiḥ
Dativevrūṣṭavate vrūṣṭavadbhyām vrūṣṭavadbhyaḥ
Ablativevrūṣṭavataḥ vrūṣṭavadbhyām vrūṣṭavadbhyaḥ
Genitivevrūṣṭavataḥ vrūṣṭavatoḥ vrūṣṭavatām
Locativevrūṣṭavati vrūṣṭavatoḥ vrūṣṭavatsu

Adverb -vrūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria