Declension table of vrīhika

Deva

MasculineSingularDualPlural
Nominativevrīhikaḥ vrīhikau vrīhikāḥ
Vocativevrīhika vrīhikau vrīhikāḥ
Accusativevrīhikam vrīhikau vrīhikān
Instrumentalvrīhikeṇa vrīhikābhyām vrīhikaiḥ vrīhikebhiḥ
Dativevrīhikāya vrīhikābhyām vrīhikebhyaḥ
Ablativevrīhikāt vrīhikābhyām vrīhikebhyaḥ
Genitivevrīhikasya vrīhikayoḥ vrīhikāṇām
Locativevrīhike vrīhikayoḥ vrīhikeṣu

Compound vrīhika -

Adverb -vrīhikam -vrīhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria