सुबन्तावली ?व्रतोपायनीय

Roma

पुमान्एकद्विबहु
प्रथमाव्रतोपायनीयः व्रतोपायनीयौ व्रतोपायनीयाः
सम्बोधनम्व्रतोपायनीय व्रतोपायनीयौ व्रतोपायनीयाः
द्वितीयाव्रतोपायनीयम् व्रतोपायनीयौ व्रतोपायनीयान्
तृतीयाव्रतोपायनीयेन व्रतोपायनीयाभ्याम् व्रतोपायनीयैः व्रतोपायनीयेभिः
चतुर्थीव्रतोपायनीयाय व्रतोपायनीयाभ्याम् व्रतोपायनीयेभ्यः
पञ्चमीव्रतोपायनीयात् व्रतोपायनीयाभ्याम् व्रतोपायनीयेभ्यः
षष्ठीव्रतोपायनीयस्य व्रतोपायनीययोः व्रतोपायनीयानाम्
सप्तमीव्रतोपायनीये व्रतोपायनीययोः व्रतोपायनीयेषु

समास व्रतोपायनीय

अव्यय ॰व्रतोपायनीयम् ॰व्रतोपायनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria