सुबन्तावली ?व्रतशय्यागृह

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतशय्यागृहम् व्रतशय्यागृहे व्रतशय्यागृहाणि
सम्बोधनम्व्रतशय्यागृह व्रतशय्यागृहे व्रतशय्यागृहाणि
द्वितीयाव्रतशय्यागृहम् व्रतशय्यागृहे व्रतशय्यागृहाणि
तृतीयाव्रतशय्यागृहेण व्रतशय्यागृहाभ्याम् व्रतशय्यागृहैः
चतुर्थीव्रतशय्यागृहाय व्रतशय्यागृहाभ्याम् व्रतशय्यागृहेभ्यः
पञ्चमीव्रतशय्यागृहात् व्रतशय्यागृहाभ्याम् व्रतशय्यागृहेभ्यः
षष्ठीव्रतशय्यागृहस्य व्रतशय्यागृहयोः व्रतशय्यागृहाणाम्
सप्तमीव्रतशय्यागृहे व्रतशय्यागृहयोः व्रतशय्यागृहेषु

समास व्रतशय्यागृह

अव्यय ॰व्रतशय्यागृहम् ॰व्रतशय्यागृहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria