Declension table of ?vraṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativevraṇayiṣyan vraṇayiṣyantau vraṇayiṣyantaḥ
Vocativevraṇayiṣyan vraṇayiṣyantau vraṇayiṣyantaḥ
Accusativevraṇayiṣyantam vraṇayiṣyantau vraṇayiṣyataḥ
Instrumentalvraṇayiṣyatā vraṇayiṣyadbhyām vraṇayiṣyadbhiḥ
Dativevraṇayiṣyate vraṇayiṣyadbhyām vraṇayiṣyadbhyaḥ
Ablativevraṇayiṣyataḥ vraṇayiṣyadbhyām vraṇayiṣyadbhyaḥ
Genitivevraṇayiṣyataḥ vraṇayiṣyatoḥ vraṇayiṣyatām
Locativevraṇayiṣyati vraṇayiṣyatoḥ vraṇayiṣyatsu

Compound vraṇayiṣyat -

Adverb -vraṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria