Declension table of ?vraṇayantī

Deva

FeminineSingularDualPlural
Nominativevraṇayantī vraṇayantyau vraṇayantyaḥ
Vocativevraṇayanti vraṇayantyau vraṇayantyaḥ
Accusativevraṇayantīm vraṇayantyau vraṇayantīḥ
Instrumentalvraṇayantyā vraṇayantībhyām vraṇayantībhiḥ
Dativevraṇayantyai vraṇayantībhyām vraṇayantībhyaḥ
Ablativevraṇayantyāḥ vraṇayantībhyām vraṇayantībhyaḥ
Genitivevraṇayantyāḥ vraṇayantyoḥ vraṇayantīnām
Locativevraṇayantyām vraṇayantyoḥ vraṇayantīṣu

Compound vraṇayanti - vraṇayantī -

Adverb -vraṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria