सुबन्तावली ?व्रणपट्टक

Roma

पुमान्एकद्विबहु
प्रथमाव्रणपट्टकः व्रणपट्टकौ व्रणपट्टकाः
सम्बोधनम्व्रणपट्टक व्रणपट्टकौ व्रणपट्टकाः
द्वितीयाव्रणपट्टकम् व्रणपट्टकौ व्रणपट्टकान्
तृतीयाव्रणपट्टकेन व्रणपट्टकाभ्याम् व्रणपट्टकैः व्रणपट्टकेभिः
चतुर्थीव्रणपट्टकाय व्रणपट्टकाभ्याम् व्रणपट्टकेभ्यः
पञ्चमीव्रणपट्टकात् व्रणपट्टकाभ्याम् व्रणपट्टकेभ्यः
षष्ठीव्रणपट्टकस्य व्रणपट्टकयोः व्रणपट्टकानाम्
सप्तमीव्रणपट्टके व्रणपट्टकयोः व्रणपट्टकेषु

समास व्रणपट्टक

अव्यय ॰व्रणपट्टकम् ॰व्रणपट्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria