सुबन्तावली ?व्रणमयी

Roma

स्त्रीएकद्विबहु
प्रथमाव्रणमयी व्रणमय्यौ व्रणमय्यः
सम्बोधनम्व्रणमयि व्रणमय्यौ व्रणमय्यः
द्वितीयाव्रणमयीम् व्रणमय्यौ व्रणमयीः
तृतीयाव्रणमय्या व्रणमयीभ्याम् व्रणमयीभिः
चतुर्थीव्रणमय्यै व्रणमयीभ्याम् व्रणमयीभ्यः
पञ्चमीव्रणमय्याः व्रणमयीभ्याम् व्रणमयीभ्यः
षष्ठीव्रणमय्याः व्रणमय्योः व्रणमयीनाम्
सप्तमीव्रणमय्याम् व्रणमय्योः व्रणमयीषु

समास व्रणमयि व्रणमयी

अव्यय ॰व्रणमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria