सुबन्तावली ?विश्वस्तवञ्चक

Roma

पुमान्एकद्विबहु
प्रथमाविश्वस्तवञ्चकः विश्वस्तवञ्चकौ विश्वस्तवञ्चकाः
सम्बोधनम्विश्वस्तवञ्चक विश्वस्तवञ्चकौ विश्वस्तवञ्चकाः
द्वितीयाविश्वस्तवञ्चकम् विश्वस्तवञ्चकौ विश्वस्तवञ्चकान्
तृतीयाविश्वस्तवञ्चकेन विश्वस्तवञ्चकाभ्याम् विश्वस्तवञ्चकैः विश्वस्तवञ्चकेभिः
चतुर्थीविश्वस्तवञ्चकाय विश्वस्तवञ्चकाभ्याम् विश्वस्तवञ्चकेभ्यः
पञ्चमीविश्वस्तवञ्चकात् विश्वस्तवञ्चकाभ्याम् विश्वस्तवञ्चकेभ्यः
षष्ठीविश्वस्तवञ्चकस्य विश्वस्तवञ्चकयोः विश्वस्तवञ्चकानाम्
सप्तमीविश्वस्तवञ्चके विश्वस्तवञ्चकयोः विश्वस्तवञ्चकेषु

समास विश्वस्तवञ्चक

अव्यय ॰विश्वस्तवञ्चकम् ॰विश्वस्तवञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria