सुबन्तावली ?विश्वप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाविश्वप्रदीपः विश्वप्रदीपौ विश्वप्रदीपाः
सम्बोधनम्विश्वप्रदीप विश्वप्रदीपौ विश्वप्रदीपाः
द्वितीयाविश्वप्रदीपम् विश्वप्रदीपौ विश्वप्रदीपान्
तृतीयाविश्वप्रदीपेन विश्वप्रदीपाभ्याम् विश्वप्रदीपैः विश्वप्रदीपेभिः
चतुर्थीविश्वप्रदीपाय विश्वप्रदीपाभ्याम् विश्वप्रदीपेभ्यः
पञ्चमीविश्वप्रदीपात् विश्वप्रदीपाभ्याम् विश्वप्रदीपेभ्यः
षष्ठीविश्वप्रदीपस्य विश्वप्रदीपयोः विश्वप्रदीपानाम्
सप्तमीविश्वप्रदीपे विश्वप्रदीपयोः विश्वप्रदीपेषु

समास विश्वप्रदीप

अव्यय ॰विश्वप्रदीपम् ॰विश्वप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria