सुबन्तावली ?विश्वनाथाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाविश्वनाथाचार्यः विश्वनाथाचार्यौ विश्वनाथाचार्याः
सम्बोधनम्विश्वनाथाचार्य विश्वनाथाचार्यौ विश्वनाथाचार्याः
द्वितीयाविश्वनाथाचार्यम् विश्वनाथाचार्यौ विश्वनाथाचार्यान्
तृतीयाविश्वनाथाचार्येण विश्वनाथाचार्याभ्याम् विश्वनाथाचार्यैः विश्वनाथाचार्येभिः
चतुर्थीविश्वनाथाचार्याय विश्वनाथाचार्याभ्याम् विश्वनाथाचार्येभ्यः
पञ्चमीविश्वनाथाचार्यात् विश्वनाथाचार्याभ्याम् विश्वनाथाचार्येभ्यः
षष्ठीविश्वनाथाचार्यस्य विश्वनाथाचार्ययोः विश्वनाथाचार्याणाम्
सप्तमीविश्वनाथाचार्ये विश्वनाथाचार्ययोः विश्वनाथाचार्येषु

समास विश्वनाथाचार्य

अव्यय ॰विश्वनाथाचार्यम् ॰विश्वनाथाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria