सुबन्तावली ?विश्वम्भराधिप

Roma

पुमान्एकद्विबहु
प्रथमाविश्वम्भराधिपः विश्वम्भराधिपौ विश्वम्भराधिपाः
सम्बोधनम्विश्वम्भराधिप विश्वम्भराधिपौ विश्वम्भराधिपाः
द्वितीयाविश्वम्भराधिपम् विश्वम्भराधिपौ विश्वम्भराधिपान्
तृतीयाविश्वम्भराधिपेन विश्वम्भराधिपाभ्याम् विश्वम्भराधिपैः विश्वम्भराधिपेभिः
चतुर्थीविश्वम्भराधिपाय विश्वम्भराधिपाभ्याम् विश्वम्भराधिपेभ्यः
पञ्चमीविश्वम्भराधिपात् विश्वम्भराधिपाभ्याम् विश्वम्भराधिपेभ्यः
षष्ठीविश्वम्भराधिपस्य विश्वम्भराधिपयोः विश्वम्भराधिपानाम्
सप्तमीविश्वम्भराधिपे विश्वम्भराधिपयोः विश्वम्भराधिपेषु

समास विश्वम्भराधिप

अव्यय ॰विश्वम्भराधिपम् ॰विश्वम्भराधिपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria